Verse:
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca|
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||
viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥
Translation:
Endowed with a pure intellect; controlling the self by firmness; relinquishing sound and other objects; and abandoning attraction and hatred; Dwelling in solitude; eating but little; speech, body and mind subdued; always engaged in meditation and concentration; taking refuge in dispassion; Having abandoned egoism, power, arrogance, desire, anger and aggrandisement, and freed from the notion of 'mine, ' and so peaceful --- he is fit to become BRAHMAN.