Note: If you are not able to see the image below, you need to click on 'Display images' in your mail.
|| Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya ||
Chapter 15 -- Verse 3-4
Verse: na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā | aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā || tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ | tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ||
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥
Translation: Its form is not perceived here as such, neither its end, nor its origin, nor its foundation, nor its resting-place; having cut asunder this firm-rooted ASHWATTHA -tree with the strong axe of non-attachment, then that Goal should be sought after, where having gone, none returns again. I seek refuge in that 'primeval PURUSHA' from which streamed forth, from time immemorial, all activity (or energy).