Verse: sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi||
yaccāvahāsārthamasatkṛtoஉsivihāraśayyāsanabhojaneṣu| ekoஉthavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ यच्चावहासार्थमसत्कृतोஉसिविहारशय्यासनभोजनेषु।
एकोஉथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥
Translation: Whatever I have rashly said from carelessness or love, addressing You as "O Krishna, O Yadava, O friend," and regarding You merely as a friend, unknowing of this greatness of Yours. In whatever way I may have insulted You for the sake of fun, while at play, reposing or sitting, or at meals, when alone (with You), O Achyuta, or in company --- that, O Immeasurable One, I implore You to forgive.