Select from the drop-down below

Select Chapter:

Bhagavad Gita Chapter 1 - Verse 46

Note: If you are not able to see the image below, you need to click on 'Display images' in your mail.

|| Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya ||

Chapter 1 -- Verse 46

Verse: sañjaya uvāca |
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
arjunaviṣādayogo nāma prathamo‌உdhyāyaḥ ||


संजय उवाच ।
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमो‌உध्यायः ॥



Translation: "Sanjaya said: Arjuna, having thus spoken on the battlefield, cast aside his bow and arrows and sat down on the chariot, his mind overwhelmed with grief."
Thus ends the First Chapter of the Srimad Bhagavad-gita.