Note: If you are not able to see the image below, you need to click on 'Display images' in your mail
|| Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya | Om Namo Bhagavate Vasudevaya ||
Chapter 1 -- Verse 27
Verse: tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān |
kṛpayā parayāviṣṭo viṣīdannidamabravīt ||
तान्समीक्ष्य स कौंतेयः सर्वान्बंधूनवस्थितान्
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥
Translation: When the son of Kunti, Arjuna, saw all these different grades of friends and relatives, he became overwhelmed with compassion and spoke thus.